A 979-38(10) Śāntistava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 979/38
Title: Śāntistava
Dimensions: 24.5 x 9.8 cm x 24 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7344
Remarks:


Reel No. A 979-38 MTM Inventory No.: 80519

Title Śāntistava

Remarks ascribed to Kulasadbhāvatantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper, Thyasaphu

State incomplete

Size 24.5 x 9.8 cm

Binding Hole none

Folios 24

Lines per Folio 7–8

Place of Deposit NAK

Accession No. 5/7344

Manuscript Features

Excerpts

Beginning

❖ jayanti devyā harapādapaṃkajaṃ

prasannavāsāsṛtatṛptidāyakam |

anantasaṃsāragatipramodakaṃ

namāmi kaṣṭāṣṭakayoginīgate ||

yoginīcakramadhyasthaṃ mātṛmaṇḍalaveṣṭhitaṃ |

namāmi śirasā nāthaṃ bhairavaṃ bhairavīpriyam || (exp. 13b7–14t1)

End

nandantu sādhakāḥ siddhāḥ nandantu kulayoginī (!) |

nandantu sādhakācāryyā ye cānyakuladīkṣitaḥ (!) ||

dehinaḥ sukhinaḥ santu .. svāsthāḥ (!) santu dehinaḥ |

prasādāntu (!) sadācāraṃ caraṇaṃ jīvadhā⁅ra⁆ṇaṃ || ||

adya me saphalaṃ janma adya me saphalaṃ gatiḥ |

⁅adya⁆ me saphalaṃ jñānaṃ adya me saphalaṃ tapaḥ || (exp. 14t5–14b1)

Colophon

iti kulasadbhāvatantrokta (!) sāntistava (!) samāptaḥ || śubham astu sarvvadā kalyāna || (exp. 14b1)

Microfilm Details

Reel No. A 979/38f

Date of Filming 31-01-1985

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 13b–14b.

Catalogued by RT

Date 18-05-2005

Bibliography